लक्ष्मीनारायण मंत्र


कृष्णं विष्णुं श्रीधरं माधवं मधुसूदनम् ।
गोविंदं श्रीरामं, रामं रामं रघुपते ॥

अच्युतं केशवं रामनारायणम् ।
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभम् ।
जानकीनायकं रामचंद्रं भजे ॥ ॥

मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ ॥

कृष्णाय वासुदेवाय देवकी नंदनाय च ।
नंदगोपकुमाराय गोविंदाय नमो नमः ॥ ॥

वसुदेव सुतं देवं कंस चाणूरमर्दनम् ।
देवकी परमानंदं कृष्णं वंदे जगद्गुरुम् ॥ ॥

श्रीकेशवाय नमः। नारायणाय नमः। माधवाय नमः।
गोविंदाय नमः। विष्णवे नमः। मधुसूदनाय नमः।
त्रिविक्रमाय नमः। वामनाय नमः। श्रीधराय नमः।
हृषीकेशाय नमः। पद्मनाभाय नमः। दामोदराय नमः।
सङ्कर्षणाय नमः। वासुदेवाय नमः। प्रद्युम्नाय नमः।
अनिरुद्धाय नमः। पुरुषोत्तमाय नमः। अधोक्षजाय नमः।
नारसिंहाय नमः। अच्युताय नमः। जनार्दनाय नमः।
उपेन्द्राय नमः। हरये नमः। श्रीकृष्णाय नमः ॥ ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेश नाशाय गोविन्दाय नमो नमः ।
ॐ क्लीं कृष्णाय नमः ॥ ॥

नारायणि महामाये विष्णुमाये सनातनि ।
प्राणाधिदेवि कृष्णस्य मामुद्धर भवार्णवात् ।
ॐ क्लीं राधायै नमः ॥ ॥

समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥ ॥

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥ ॥